array_diff注意点

1、array_diff 是对比两个(或以上数组)的值的差集,注意是对比数组的值,和数组的键无关

2、是以第一个数组为对比对象,找上在第一个数组里有其他数组里没有值(可以同值但不同键的多个)

<?php
$arr         = array();
$arr['a']    = '1';
$arr['b']    = '2';
$arr['c']    = '3';
$arr['d']    = '4';
$arr['e']    = '4';

$arr2         = array();
$arr2['e']    = '1';
$arr2['f']    = '2';
$arr2['g']    = '3';
$arr2['h']    = '2';
$arr2['i']    = '6';
$arr2['j']    = '5';

print_r(array_diff($arr, $arr2));

执行结果是:Array ( [d] => 4 [e] => 4 )

解释:

1)$arr和$arr2的键都不一样,不管!只管值!!!

2)第一个数组$arr里值有(1,2,3,4,4),第二数组$arr2里的值有(1,2,3,2,6,5)

3)$arr里有4,而$arr2里没4,把它揪出来!$arr里有两个4怎么办,一起揪出来!!

4)$arr2里有6,5,而$arr里没有,要不要管??不管!!!!以第一数组$arr为准~~

5)所以结果是 Array ( [d] => 4 [e] => 4 )

發表評論
所有評論
還沒有人評論,想成為第一個評論的人麼? 請在上方評論欄輸入並且點擊發布.
相關文章